Declension table of ?vivividiṣvas

Deva

NeuterSingularDualPlural
Nominativevivividiṣvat vivividiṣuṣī vivividiṣvāṃsi
Vocativevivividiṣvat vivividiṣuṣī vivividiṣvāṃsi
Accusativevivividiṣvat vivividiṣuṣī vivividiṣvāṃsi
Instrumentalvivividiṣuṣā vivividiṣvadbhyām vivividiṣvadbhiḥ
Dativevivividiṣuṣe vivividiṣvadbhyām vivividiṣvadbhyaḥ
Ablativevivividiṣuṣaḥ vivividiṣvadbhyām vivividiṣvadbhyaḥ
Genitivevivividiṣuṣaḥ vivividiṣuṣoḥ vivividiṣuṣām
Locativevivividiṣuṣi vivividiṣuṣoḥ vivividiṣvatsu

Compound vivividiṣvat -

Adverb -vivividiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria