सुबन्तावली ?विविविदिष्वस्

Roma

पुमान्एकद्विबहु
प्रथमाविविविदिष्वान् विविविदिष्वांसौ विविविदिष्वांसः
सम्बोधनम्विविविदिष्वन् विविविदिष्वांसौ विविविदिष्वांसः
द्वितीयाविविविदिष्वांसम् विविविदिष्वांसौ विविविदिषुषः
तृतीयाविविविदिषुषा विविविदिष्वद्भ्याम् विविविदिष्वद्भिः
चतुर्थीविविविदिषुषे विविविदिष्वद्भ्याम् विविविदिष्वद्भ्यः
पञ्चमीविविविदिषुषः विविविदिष्वद्भ्याम् विविविदिष्वद्भ्यः
षष्ठीविविविदिषुषः विविविदिषुषोः विविविदिषुषाम्
सप्तमीविविविदिषुषि विविविदिषुषोः विविविदिष्वत्सु

समास विविविदिष्वत्

अव्यय ॰विविविदिष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria