Declension table of ?vivividiṣvas

Deva

MasculineSingularDualPlural
Nominativevivividiṣvān vivividiṣvāṃsau vivividiṣvāṃsaḥ
Vocativevivividiṣvan vivividiṣvāṃsau vivividiṣvāṃsaḥ
Accusativevivividiṣvāṃsam vivividiṣvāṃsau vivividiṣuṣaḥ
Instrumentalvivividiṣuṣā vivividiṣvadbhyām vivividiṣvadbhiḥ
Dativevivividiṣuṣe vivividiṣvadbhyām vivividiṣvadbhyaḥ
Ablativevivividiṣuṣaḥ vivividiṣvadbhyām vivividiṣvadbhyaḥ
Genitivevivividiṣuṣaḥ vivividiṣuṣoḥ vivividiṣuṣām
Locativevivividiṣuṣi vivividiṣuṣoḥ vivividiṣvatsu

Compound vivividiṣvat -

Adverb -vivividiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria