Declension table of ?vivividiṣuṣī

Deva

FeminineSingularDualPlural
Nominativevivividiṣuṣī vivividiṣuṣyau vivividiṣuṣyaḥ
Vocativevivividiṣuṣi vivividiṣuṣyau vivividiṣuṣyaḥ
Accusativevivividiṣuṣīm vivividiṣuṣyau vivividiṣuṣīḥ
Instrumentalvivividiṣuṣyā vivividiṣuṣībhyām vivividiṣuṣībhiḥ
Dativevivividiṣuṣyai vivividiṣuṣībhyām vivividiṣuṣībhyaḥ
Ablativevivividiṣuṣyāḥ vivividiṣuṣībhyām vivividiṣuṣībhyaḥ
Genitivevivividiṣuṣyāḥ vivividiṣuṣyoḥ vivividiṣuṣīṇām
Locativevivividiṣuṣyām vivividiṣuṣyoḥ vivividiṣuṣīṣu

Compound vivividiṣuṣi - vivividiṣuṣī -

Adverb -vivividiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria