सुबन्तावली ?विविविदिषुषी

Roma

स्त्रीएकद्विबहु
प्रथमाविविविदिषुषी विविविदिषुष्यौ विविविदिषुष्यः
सम्बोधनम्विविविदिषुषि विविविदिषुष्यौ विविविदिषुष्यः
द्वितीयाविविविदिषुषीम् विविविदिषुष्यौ विविविदिषुषीः
तृतीयाविविविदिषुष्या विविविदिषुषीभ्याम् विविविदिषुषीभिः
चतुर्थीविविविदिषुष्यै विविविदिषुषीभ्याम् विविविदिषुषीभ्यः
पञ्चमीविविविदिषुष्याः विविविदिषुषीभ्याम् विविविदिषुषीभ्यः
षष्ठीविविविदिषुष्याः विविविदिषुष्योः विविविदिषुषीणाम्
सप्तमीविविविदिषुष्याम् विविविदिषुष्योः विविविदिषुषीषु

समास विविविदिषुषि विविविदिषुषी

अव्यय ॰विविविदिषुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria