Declension table of ?vivivatsuṣī

Deva

FeminineSingularDualPlural
Nominativevivivatsuṣī vivivatsuṣyau vivivatsuṣyaḥ
Vocativevivivatsuṣi vivivatsuṣyau vivivatsuṣyaḥ
Accusativevivivatsuṣīm vivivatsuṣyau vivivatsuṣīḥ
Instrumentalvivivatsuṣyā vivivatsuṣībhyām vivivatsuṣībhiḥ
Dativevivivatsuṣyai vivivatsuṣībhyām vivivatsuṣībhyaḥ
Ablativevivivatsuṣyāḥ vivivatsuṣībhyām vivivatsuṣībhyaḥ
Genitivevivivatsuṣyāḥ vivivatsuṣyoḥ vivivatsuṣīṇām
Locativevivivatsuṣyām vivivatsuṣyoḥ vivivatsuṣīṣu

Compound vivivatsuṣi - vivivatsuṣī -

Adverb -vivivatsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria