Declension table of ?vivivakṣvas

Deva

NeuterSingularDualPlural
Nominativevivivakṣvat vivivakṣuṣī vivivakṣvāṃsi
Vocativevivivakṣvat vivivakṣuṣī vivivakṣvāṃsi
Accusativevivivakṣvat vivivakṣuṣī vivivakṣvāṃsi
Instrumentalvivivakṣuṣā vivivakṣvadbhyām vivivakṣvadbhiḥ
Dativevivivakṣuṣe vivivakṣvadbhyām vivivakṣvadbhyaḥ
Ablativevivivakṣuṣaḥ vivivakṣvadbhyām vivivakṣvadbhyaḥ
Genitivevivivakṣuṣaḥ vivivakṣuṣoḥ vivivakṣuṣām
Locativevivivakṣuṣi vivivakṣuṣoḥ vivivakṣvatsu

Compound vivivakṣvat -

Adverb -vivivakṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria