Declension table of ?vivivakṣvas

Deva

MasculineSingularDualPlural
Nominativevivivakṣvān vivivakṣvāṃsau vivivakṣvāṃsaḥ
Vocativevivivakṣvan vivivakṣvāṃsau vivivakṣvāṃsaḥ
Accusativevivivakṣvāṃsam vivivakṣvāṃsau vivivakṣuṣaḥ
Instrumentalvivivakṣuṣā vivivakṣvadbhyām vivivakṣvadbhiḥ
Dativevivivakṣuṣe vivivakṣvadbhyām vivivakṣvadbhyaḥ
Ablativevivivakṣuṣaḥ vivivakṣvadbhyām vivivakṣvadbhyaḥ
Genitivevivivakṣuṣaḥ vivivakṣuṣoḥ vivivakṣuṣām
Locativevivivakṣuṣi vivivakṣuṣoḥ vivivakṣvatsu

Compound vivivakṣvat -

Adverb -vivivakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria