Declension table of ?vivivakṣuṣī

Deva

FeminineSingularDualPlural
Nominativevivivakṣuṣī vivivakṣuṣyau vivivakṣuṣyaḥ
Vocativevivivakṣuṣi vivivakṣuṣyau vivivakṣuṣyaḥ
Accusativevivivakṣuṣīm vivivakṣuṣyau vivivakṣuṣīḥ
Instrumentalvivivakṣuṣyā vivivakṣuṣībhyām vivivakṣuṣībhiḥ
Dativevivivakṣuṣyai vivivakṣuṣībhyām vivivakṣuṣībhyaḥ
Ablativevivivakṣuṣyāḥ vivivakṣuṣībhyām vivivakṣuṣībhyaḥ
Genitivevivivakṣuṣyāḥ vivivakṣuṣyoḥ vivivakṣuṣīṇām
Locativevivivakṣuṣyām vivivakṣuṣyoḥ vivivakṣuṣīṣu

Compound vivivakṣuṣi - vivivakṣuṣī -

Adverb -vivivakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria