Declension table of ?vivitsyamāna

Deva

NeuterSingularDualPlural
Nominativevivitsyamānam vivitsyamāne vivitsyamānāni
Vocativevivitsyamāna vivitsyamāne vivitsyamānāni
Accusativevivitsyamānam vivitsyamāne vivitsyamānāni
Instrumentalvivitsyamānena vivitsyamānābhyām vivitsyamānaiḥ
Dativevivitsyamānāya vivitsyamānābhyām vivitsyamānebhyaḥ
Ablativevivitsyamānāt vivitsyamānābhyām vivitsyamānebhyaḥ
Genitivevivitsyamānasya vivitsyamānayoḥ vivitsyamānānām
Locativevivitsyamāne vivitsyamānayoḥ vivitsyamāneṣu

Compound vivitsyamāna -

Adverb -vivitsyamānam -vivitsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria