सुबन्तावली ?विवित्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमाविवित्स्यमानः विवित्स्यमानौ विवित्स्यमानाः
सम्बोधनम्विवित्स्यमान विवित्स्यमानौ विवित्स्यमानाः
द्वितीयाविवित्स्यमानम् विवित्स्यमानौ विवित्स्यमानान्
तृतीयाविवित्स्यमानेन विवित्स्यमानाभ्याम् विवित्स्यमानैः विवित्स्यमानेभिः
चतुर्थीविवित्स्यमानाय विवित्स्यमानाभ्याम् विवित्स्यमानेभ्यः
पञ्चमीविवित्स्यमानात् विवित्स्यमानाभ्याम् विवित्स्यमानेभ्यः
षष्ठीविवित्स्यमानस्य विवित्स्यमानयोः विवित्स्यमानानाम्
सप्तमीविवित्स्यमाने विवित्स्यमानयोः विवित्स्यमानेषु

समास विवित्स्यमान

अव्यय ॰विवित्स्यमानम् ॰विवित्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria