Declension table of ?vivitsya

Deva

NeuterSingularDualPlural
Nominativevivitsyam vivitsye vivitsyāni
Vocativevivitsya vivitsye vivitsyāni
Accusativevivitsyam vivitsye vivitsyāni
Instrumentalvivitsyena vivitsyābhyām vivitsyaiḥ
Dativevivitsyāya vivitsyābhyām vivitsyebhyaḥ
Ablativevivitsyāt vivitsyābhyām vivitsyebhyaḥ
Genitivevivitsyasya vivitsyayoḥ vivitsyānām
Locativevivitsye vivitsyayoḥ vivitsyeṣu

Compound vivitsya -

Adverb -vivitsyam -vivitsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria