सुबन्तावली ?विवित्सितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविवित्सितव्यः विवित्सितव्यौ विवित्सितव्याः
सम्बोधनम्विवित्सितव्य विवित्सितव्यौ विवित्सितव्याः
द्वितीयाविवित्सितव्यम् विवित्सितव्यौ विवित्सितव्यान्
तृतीयाविवित्सितव्येन विवित्सितव्याभ्याम् विवित्सितव्यैः विवित्सितव्येभिः
चतुर्थीविवित्सितव्याय विवित्सितव्याभ्याम् विवित्सितव्येभ्यः
पञ्चमीविवित्सितव्यात् विवित्सितव्याभ्याम् विवित्सितव्येभ्यः
षष्ठीविवित्सितव्यस्य विवित्सितव्ययोः विवित्सितव्यानाम्
सप्तमीविवित्सितव्ये विवित्सितव्ययोः विवित्सितव्येषु

समास विवित्सितव्य

अव्यय ॰विवित्सितव्यम् ॰विवित्सितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria