Declension table of ?vivitsitavatī

Deva

FeminineSingularDualPlural
Nominativevivitsitavatī vivitsitavatyau vivitsitavatyaḥ
Vocativevivitsitavati vivitsitavatyau vivitsitavatyaḥ
Accusativevivitsitavatīm vivitsitavatyau vivitsitavatīḥ
Instrumentalvivitsitavatyā vivitsitavatībhyām vivitsitavatībhiḥ
Dativevivitsitavatyai vivitsitavatībhyām vivitsitavatībhyaḥ
Ablativevivitsitavatyāḥ vivitsitavatībhyām vivitsitavatībhyaḥ
Genitivevivitsitavatyāḥ vivitsitavatyoḥ vivitsitavatīnām
Locativevivitsitavatyām vivitsitavatyoḥ vivitsitavatīṣu

Compound vivitsitavati - vivitsitavatī -

Adverb -vivitsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria