Declension table of ?vivitsitavat

Deva

MasculineSingularDualPlural
Nominativevivitsitavān vivitsitavantau vivitsitavantaḥ
Vocativevivitsitavan vivitsitavantau vivitsitavantaḥ
Accusativevivitsitavantam vivitsitavantau vivitsitavataḥ
Instrumentalvivitsitavatā vivitsitavadbhyām vivitsitavadbhiḥ
Dativevivitsitavate vivitsitavadbhyām vivitsitavadbhyaḥ
Ablativevivitsitavataḥ vivitsitavadbhyām vivitsitavadbhyaḥ
Genitivevivitsitavataḥ vivitsitavatoḥ vivitsitavatām
Locativevivitsitavati vivitsitavatoḥ vivitsitavatsu

Compound vivitsitavat -

Adverb -vivitsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria