Declension table of ?vivithvas

Deva

NeuterSingularDualPlural
Nominativevivithvat vivithuṣī vivithvāṃsi
Vocativevivithvat vivithuṣī vivithvāṃsi
Accusativevivithvat vivithuṣī vivithvāṃsi
Instrumentalvivithuṣā vivithvadbhyām vivithvadbhiḥ
Dativevivithuṣe vivithvadbhyām vivithvadbhyaḥ
Ablativevivithuṣaḥ vivithvadbhyām vivithvadbhyaḥ
Genitivevivithuṣaḥ vivithuṣoḥ vivithuṣām
Locativevivithuṣi vivithuṣoḥ vivithvatsu

Compound vivithvat -

Adverb -vivithvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria