Declension table of ?vivithuṣī

Deva

FeminineSingularDualPlural
Nominativevivithuṣī vivithuṣyau vivithuṣyaḥ
Vocativevivithuṣi vivithuṣyau vivithuṣyaḥ
Accusativevivithuṣīm vivithuṣyau vivithuṣīḥ
Instrumentalvivithuṣyā vivithuṣībhyām vivithuṣībhiḥ
Dativevivithuṣyai vivithuṣībhyām vivithuṣībhyaḥ
Ablativevivithuṣyāḥ vivithuṣībhyām vivithuṣībhyaḥ
Genitivevivithuṣyāḥ vivithuṣyoḥ vivithuṣīṇām
Locativevivithuṣyām vivithuṣyoḥ vivithuṣīṣu

Compound vivithuṣi - vivithuṣī -

Adverb -vivithuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria