Declension table of ?vivindhāna

Deva

NeuterSingularDualPlural
Nominativevivindhānam vivindhāne vivindhānāni
Vocativevivindhāna vivindhāne vivindhānāni
Accusativevivindhānam vivindhāne vivindhānāni
Instrumentalvivindhānena vivindhānābhyām vivindhānaiḥ
Dativevivindhānāya vivindhānābhyām vivindhānebhyaḥ
Ablativevivindhānāt vivindhānābhyām vivindhānebhyaḥ
Genitivevivindhānasya vivindhānayoḥ vivindhānānām
Locativevivindhāne vivindhānayoḥ vivindhāneṣu

Compound vivindhāna -

Adverb -vivindhānam -vivindhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria