Declension table of ?vivikṣyat

Deva

MasculineSingularDualPlural
Nominativevivikṣyan vivikṣyantau vivikṣyantaḥ
Vocativevivikṣyan vivikṣyantau vivikṣyantaḥ
Accusativevivikṣyantam vivikṣyantau vivikṣyataḥ
Instrumentalvivikṣyatā vivikṣyadbhyām vivikṣyadbhiḥ
Dativevivikṣyate vivikṣyadbhyām vivikṣyadbhyaḥ
Ablativevivikṣyataḥ vivikṣyadbhyām vivikṣyadbhyaḥ
Genitivevivikṣyataḥ vivikṣyatoḥ vivikṣyatām
Locativevivikṣyati vivikṣyatoḥ vivikṣyatsu

Compound vivikṣyat -

Adverb -vivikṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria