Declension table of ?vivikṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevivikṣyamāṇā vivikṣyamāṇe vivikṣyamāṇāḥ
Vocativevivikṣyamāṇe vivikṣyamāṇe vivikṣyamāṇāḥ
Accusativevivikṣyamāṇām vivikṣyamāṇe vivikṣyamāṇāḥ
Instrumentalvivikṣyamāṇayā vivikṣyamāṇābhyām vivikṣyamāṇābhiḥ
Dativevivikṣyamāṇāyai vivikṣyamāṇābhyām vivikṣyamāṇābhyaḥ
Ablativevivikṣyamāṇāyāḥ vivikṣyamāṇābhyām vivikṣyamāṇābhyaḥ
Genitivevivikṣyamāṇāyāḥ vivikṣyamāṇayoḥ vivikṣyamāṇānām
Locativevivikṣyamāṇāyām vivikṣyamāṇayoḥ vivikṣyamāṇāsu

Adverb -vivikṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria