Declension table of ?vivikṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevivikṣyamāṇam vivikṣyamāṇe vivikṣyamāṇāni
Vocativevivikṣyamāṇa vivikṣyamāṇe vivikṣyamāṇāni
Accusativevivikṣyamāṇam vivikṣyamāṇe vivikṣyamāṇāni
Instrumentalvivikṣyamāṇena vivikṣyamāṇābhyām vivikṣyamāṇaiḥ
Dativevivikṣyamāṇāya vivikṣyamāṇābhyām vivikṣyamāṇebhyaḥ
Ablativevivikṣyamāṇāt vivikṣyamāṇābhyām vivikṣyamāṇebhyaḥ
Genitivevivikṣyamāṇasya vivikṣyamāṇayoḥ vivikṣyamāṇānām
Locativevivikṣyamāṇe vivikṣyamāṇayoḥ vivikṣyamāṇeṣu

Compound vivikṣyamāṇa -

Adverb -vivikṣyamāṇam -vivikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria