Declension table of ?vivikṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevivikṣyamāṇaḥ vivikṣyamāṇau vivikṣyamāṇāḥ
Vocativevivikṣyamāṇa vivikṣyamāṇau vivikṣyamāṇāḥ
Accusativevivikṣyamāṇam vivikṣyamāṇau vivikṣyamāṇān
Instrumentalvivikṣyamāṇena vivikṣyamāṇābhyām vivikṣyamāṇaiḥ vivikṣyamāṇebhiḥ
Dativevivikṣyamāṇāya vivikṣyamāṇābhyām vivikṣyamāṇebhyaḥ
Ablativevivikṣyamāṇāt vivikṣyamāṇābhyām vivikṣyamāṇebhyaḥ
Genitivevivikṣyamāṇasya vivikṣyamāṇayoḥ vivikṣyamāṇānām
Locativevivikṣyamāṇe vivikṣyamāṇayoḥ vivikṣyamāṇeṣu

Compound vivikṣyamāṇa -

Adverb -vivikṣyamāṇam -vivikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria