Declension table of ?vivikṣyā

Deva

FeminineSingularDualPlural
Nominativevivikṣyā vivikṣye vivikṣyāḥ
Vocativevivikṣye vivikṣye vivikṣyāḥ
Accusativevivikṣyām vivikṣye vivikṣyāḥ
Instrumentalvivikṣyayā vivikṣyābhyām vivikṣyābhiḥ
Dativevivikṣyāyai vivikṣyābhyām vivikṣyābhyaḥ
Ablativevivikṣyāyāḥ vivikṣyābhyām vivikṣyābhyaḥ
Genitivevivikṣyāyāḥ vivikṣyayoḥ vivikṣyāṇām
Locativevivikṣyāyām vivikṣyayoḥ vivikṣyāsu

Adverb -vivikṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria