Declension table of ?vivikṣya

Deva

NeuterSingularDualPlural
Nominativevivikṣyam vivikṣye vivikṣyāṇi
Vocativevivikṣya vivikṣye vivikṣyāṇi
Accusativevivikṣyam vivikṣye vivikṣyāṇi
Instrumentalvivikṣyeṇa vivikṣyābhyām vivikṣyaiḥ
Dativevivikṣyāya vivikṣyābhyām vivikṣyebhyaḥ
Ablativevivikṣyāt vivikṣyābhyām vivikṣyebhyaḥ
Genitivevivikṣyasya vivikṣyayoḥ vivikṣyāṇām
Locativevivikṣye vivikṣyayoḥ vivikṣyeṣu

Compound vivikṣya -

Adverb -vivikṣyam -vivikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria