Declension table of ?vivikṣya

Deva

MasculineSingularDualPlural
Nominativevivikṣyaḥ vivikṣyau vivikṣyāḥ
Vocativevivikṣya vivikṣyau vivikṣyāḥ
Accusativevivikṣyam vivikṣyau vivikṣyān
Instrumentalvivikṣyeṇa vivikṣyābhyām vivikṣyaiḥ vivikṣyebhiḥ
Dativevivikṣyāya vivikṣyābhyām vivikṣyebhyaḥ
Ablativevivikṣyāt vivikṣyābhyām vivikṣyebhyaḥ
Genitivevivikṣyasya vivikṣyayoḥ vivikṣyāṇām
Locativevivikṣye vivikṣyayoḥ vivikṣyeṣu

Compound vivikṣya -

Adverb -vivikṣyam -vivikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria