Declension table of ?vivikṣitavyā

Deva

FeminineSingularDualPlural
Nominativevivikṣitavyā vivikṣitavye vivikṣitavyāḥ
Vocativevivikṣitavye vivikṣitavye vivikṣitavyāḥ
Accusativevivikṣitavyām vivikṣitavye vivikṣitavyāḥ
Instrumentalvivikṣitavyayā vivikṣitavyābhyām vivikṣitavyābhiḥ
Dativevivikṣitavyāyai vivikṣitavyābhyām vivikṣitavyābhyaḥ
Ablativevivikṣitavyāyāḥ vivikṣitavyābhyām vivikṣitavyābhyaḥ
Genitivevivikṣitavyāyāḥ vivikṣitavyayoḥ vivikṣitavyānām
Locativevivikṣitavyāyām vivikṣitavyayoḥ vivikṣitavyāsu

Adverb -vivikṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria