Declension table of ?vivikṣitavya

Deva

NeuterSingularDualPlural
Nominativevivikṣitavyam vivikṣitavye vivikṣitavyāni
Vocativevivikṣitavya vivikṣitavye vivikṣitavyāni
Accusativevivikṣitavyam vivikṣitavye vivikṣitavyāni
Instrumentalvivikṣitavyena vivikṣitavyābhyām vivikṣitavyaiḥ
Dativevivikṣitavyāya vivikṣitavyābhyām vivikṣitavyebhyaḥ
Ablativevivikṣitavyāt vivikṣitavyābhyām vivikṣitavyebhyaḥ
Genitivevivikṣitavyasya vivikṣitavyayoḥ vivikṣitavyānām
Locativevivikṣitavye vivikṣitavyayoḥ vivikṣitavyeṣu

Compound vivikṣitavya -

Adverb -vivikṣitavyam -vivikṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria