Declension table of ?vivikṣitavatī

Deva

FeminineSingularDualPlural
Nominativevivikṣitavatī vivikṣitavatyau vivikṣitavatyaḥ
Vocativevivikṣitavati vivikṣitavatyau vivikṣitavatyaḥ
Accusativevivikṣitavatīm vivikṣitavatyau vivikṣitavatīḥ
Instrumentalvivikṣitavatyā vivikṣitavatībhyām vivikṣitavatībhiḥ
Dativevivikṣitavatyai vivikṣitavatībhyām vivikṣitavatībhyaḥ
Ablativevivikṣitavatyāḥ vivikṣitavatībhyām vivikṣitavatībhyaḥ
Genitivevivikṣitavatyāḥ vivikṣitavatyoḥ vivikṣitavatīnām
Locativevivikṣitavatyām vivikṣitavatyoḥ vivikṣitavatīṣu

Compound vivikṣitavati - vivikṣitavatī -

Adverb -vivikṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria