Declension table of ?vivikṣitavat

Deva

NeuterSingularDualPlural
Nominativevivikṣitavat vivikṣitavantī vivikṣitavatī vivikṣitavanti
Vocativevivikṣitavat vivikṣitavantī vivikṣitavatī vivikṣitavanti
Accusativevivikṣitavat vivikṣitavantī vivikṣitavatī vivikṣitavanti
Instrumentalvivikṣitavatā vivikṣitavadbhyām vivikṣitavadbhiḥ
Dativevivikṣitavate vivikṣitavadbhyām vivikṣitavadbhyaḥ
Ablativevivikṣitavataḥ vivikṣitavadbhyām vivikṣitavadbhyaḥ
Genitivevivikṣitavataḥ vivikṣitavatoḥ vivikṣitavatām
Locativevivikṣitavati vivikṣitavatoḥ vivikṣitavatsu

Adverb -vivikṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria