Declension table of ?vivikṣitavat

Deva

MasculineSingularDualPlural
Nominativevivikṣitavān vivikṣitavantau vivikṣitavantaḥ
Vocativevivikṣitavan vivikṣitavantau vivikṣitavantaḥ
Accusativevivikṣitavantam vivikṣitavantau vivikṣitavataḥ
Instrumentalvivikṣitavatā vivikṣitavadbhyām vivikṣitavadbhiḥ
Dativevivikṣitavate vivikṣitavadbhyām vivikṣitavadbhyaḥ
Ablativevivikṣitavataḥ vivikṣitavadbhyām vivikṣitavadbhyaḥ
Genitivevivikṣitavataḥ vivikṣitavatoḥ vivikṣitavatām
Locativevivikṣitavati vivikṣitavatoḥ vivikṣitavatsu

Compound vivikṣitavat -

Adverb -vivikṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria