Declension table of ?vivikṣita

Deva

NeuterSingularDualPlural
Nominativevivikṣitam vivikṣite vivikṣitāni
Vocativevivikṣita vivikṣite vivikṣitāni
Accusativevivikṣitam vivikṣite vivikṣitāni
Instrumentalvivikṣitena vivikṣitābhyām vivikṣitaiḥ
Dativevivikṣitāya vivikṣitābhyām vivikṣitebhyaḥ
Ablativevivikṣitāt vivikṣitābhyām vivikṣitebhyaḥ
Genitivevivikṣitasya vivikṣitayoḥ vivikṣitānām
Locativevivikṣite vivikṣitayoḥ vivikṣiteṣu

Compound vivikṣita -

Adverb -vivikṣitam -vivikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria