Declension table of ?vivikṣita

Deva

MasculineSingularDualPlural
Nominativevivikṣitaḥ vivikṣitau vivikṣitāḥ
Vocativevivikṣita vivikṣitau vivikṣitāḥ
Accusativevivikṣitam vivikṣitau vivikṣitān
Instrumentalvivikṣitena vivikṣitābhyām vivikṣitaiḥ vivikṣitebhiḥ
Dativevivikṣitāya vivikṣitābhyām vivikṣitebhyaḥ
Ablativevivikṣitāt vivikṣitābhyām vivikṣitebhyaḥ
Genitivevivikṣitasya vivikṣitayoḥ vivikṣitānām
Locativevivikṣite vivikṣitayoḥ vivikṣiteṣu

Compound vivikṣita -

Adverb -vivikṣitam -vivikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria