सुबन्तावली ?विविक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाविविक्षिष्यन्ती विविक्षिष्यन्त्यौ विविक्षिष्यन्त्यः
सम्बोधनम्विविक्षिष्यन्ति विविक्षिष्यन्त्यौ विविक्षिष्यन्त्यः
द्वितीयाविविक्षिष्यन्तीम् विविक्षिष्यन्त्यौ विविक्षिष्यन्तीः
तृतीयाविविक्षिष्यन्त्या विविक्षिष्यन्तीभ्याम् विविक्षिष्यन्तीभिः
चतुर्थीविविक्षिष्यन्त्यै विविक्षिष्यन्तीभ्याम् विविक्षिष्यन्तीभ्यः
पञ्चमीविविक्षिष्यन्त्याः विविक्षिष्यन्तीभ्याम् विविक्षिष्यन्तीभ्यः
षष्ठीविविक्षिष्यन्त्याः विविक्षिष्यन्त्योः विविक्षिष्यन्तीनाम्
सप्तमीविविक्षिष्यन्त्याम् विविक्षिष्यन्त्योः विविक्षिष्यन्तीषु

समास विविक्षिष्यन्ति विविक्षिष्यन्ती

अव्यय ॰विविक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria