Declension table of ?vivikṣat

Deva

NeuterSingularDualPlural
Nominativevivikṣat vivikṣantī vivikṣatī vivikṣanti
Vocativevivikṣat vivikṣantī vivikṣatī vivikṣanti
Accusativevivikṣat vivikṣantī vivikṣatī vivikṣanti
Instrumentalvivikṣatā vivikṣadbhyām vivikṣadbhiḥ
Dativevivikṣate vivikṣadbhyām vivikṣadbhyaḥ
Ablativevivikṣataḥ vivikṣadbhyām vivikṣadbhyaḥ
Genitivevivikṣataḥ vivikṣatoḥ vivikṣatām
Locativevivikṣati vivikṣatoḥ vivikṣatsu

Adverb -vivikṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria