Declension table of ?vivikṣat

Deva

MasculineSingularDualPlural
Nominativevivikṣan vivikṣantau vivikṣantaḥ
Vocativevivikṣan vivikṣantau vivikṣantaḥ
Accusativevivikṣantam vivikṣantau vivikṣataḥ
Instrumentalvivikṣatā vivikṣadbhyām vivikṣadbhiḥ
Dativevivikṣate vivikṣadbhyām vivikṣadbhyaḥ
Ablativevivikṣataḥ vivikṣadbhyām vivikṣadbhyaḥ
Genitivevivikṣataḥ vivikṣatoḥ vivikṣatām
Locativevivikṣati vivikṣatoḥ vivikṣatsu

Compound vivikṣat -

Adverb -vivikṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria