Declension table of ?vivikṣantī

Deva

FeminineSingularDualPlural
Nominativevivikṣantī vivikṣantyau vivikṣantyaḥ
Vocativevivikṣanti vivikṣantyau vivikṣantyaḥ
Accusativevivikṣantīm vivikṣantyau vivikṣantīḥ
Instrumentalvivikṣantyā vivikṣantībhyām vivikṣantībhiḥ
Dativevivikṣantyai vivikṣantībhyām vivikṣantībhyaḥ
Ablativevivikṣantyāḥ vivikṣantībhyām vivikṣantībhyaḥ
Genitivevivikṣantyāḥ vivikṣantyoḥ vivikṣantīnām
Locativevivikṣantyām vivikṣantyoḥ vivikṣantīṣu

Compound vivikṣanti - vivikṣantī -

Adverb -vivikṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria