Declension table of ?vivikṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativevivikṣaṇīyā vivikṣaṇīye vivikṣaṇīyāḥ
Vocativevivikṣaṇīye vivikṣaṇīye vivikṣaṇīyāḥ
Accusativevivikṣaṇīyām vivikṣaṇīye vivikṣaṇīyāḥ
Instrumentalvivikṣaṇīyayā vivikṣaṇīyābhyām vivikṣaṇīyābhiḥ
Dativevivikṣaṇīyāyai vivikṣaṇīyābhyām vivikṣaṇīyābhyaḥ
Ablativevivikṣaṇīyāyāḥ vivikṣaṇīyābhyām vivikṣaṇīyābhyaḥ
Genitivevivikṣaṇīyāyāḥ vivikṣaṇīyayoḥ vivikṣaṇīyānām
Locativevivikṣaṇīyāyām vivikṣaṇīyayoḥ vivikṣaṇīyāsu

Adverb -vivikṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria