Declension table of ?vivijvas

Deva

NeuterSingularDualPlural
Nominativevivijvat vivijuṣī vivijvāṃsi
Vocativevivijvat vivijuṣī vivijvāṃsi
Accusativevivijvat vivijuṣī vivijvāṃsi
Instrumentalvivijuṣā vivijvadbhyām vivijvadbhiḥ
Dativevivijuṣe vivijvadbhyām vivijvadbhyaḥ
Ablativevivijuṣaḥ vivijvadbhyām vivijvadbhyaḥ
Genitivevivijuṣaḥ vivijuṣoḥ vivijuṣām
Locativevivijuṣi vivijuṣoḥ vivijvatsu

Compound vivijvat -

Adverb -vivijvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria