Declension table of ?vivijuṣī

Deva

FeminineSingularDualPlural
Nominativevivijuṣī vivijuṣyau vivijuṣyaḥ
Vocativevivijuṣi vivijuṣyau vivijuṣyaḥ
Accusativevivijuṣīm vivijuṣyau vivijuṣīḥ
Instrumentalvivijuṣyā vivijuṣībhyām vivijuṣībhiḥ
Dativevivijuṣyai vivijuṣībhyām vivijuṣībhyaḥ
Ablativevivijuṣyāḥ vivijuṣībhyām vivijuṣībhyaḥ
Genitivevivijuṣyāḥ vivijuṣyoḥ vivijuṣīṇām
Locativevivijuṣyām vivijuṣyoḥ vivijuṣīṣu

Compound vivijuṣi - vivijuṣī -

Adverb -vivijuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria