Declension table of ?vivijāna

Deva

MasculineSingularDualPlural
Nominativevivijānaḥ vivijānau vivijānāḥ
Vocativevivijāna vivijānau vivijānāḥ
Accusativevivijānam vivijānau vivijānān
Instrumentalvivijānena vivijānābhyām vivijānaiḥ vivijānebhiḥ
Dativevivijānāya vivijānābhyām vivijānebhyaḥ
Ablativevivijānāt vivijānābhyām vivijānebhyaḥ
Genitivevivijānasya vivijānayoḥ vivijānānām
Locativevivijāne vivijānayoḥ vivijāneṣu

Compound vivijāna -

Adverb -vivijānam -vivijānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria