Declension table of ?vivījvas

Deva

MasculineSingularDualPlural
Nominativevivījvān vivījvāṃsau vivījvāṃsaḥ
Vocativevivījvan vivījvāṃsau vivījvāṃsaḥ
Accusativevivījvāṃsam vivījvāṃsau vivījuṣaḥ
Instrumentalvivījuṣā vivījvadbhyām vivījvadbhiḥ
Dativevivījuṣe vivījvadbhyām vivījvadbhyaḥ
Ablativevivījuṣaḥ vivījvadbhyām vivījvadbhyaḥ
Genitivevivījuṣaḥ vivījuṣoḥ vivījuṣām
Locativevivījuṣi vivījuṣoḥ vivījvatsu

Compound vivījvat -

Adverb -vivījvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria