Declension table of ?vivījuṣī

Deva

FeminineSingularDualPlural
Nominativevivījuṣī vivījuṣyau vivījuṣyaḥ
Vocativevivījuṣi vivījuṣyau vivījuṣyaḥ
Accusativevivījuṣīm vivījuṣyau vivījuṣīḥ
Instrumentalvivījuṣyā vivījuṣībhyām vivījuṣībhiḥ
Dativevivījuṣyai vivījuṣībhyām vivījuṣībhyaḥ
Ablativevivījuṣyāḥ vivījuṣībhyām vivījuṣībhyaḥ
Genitivevivījuṣyāḥ vivījuṣyoḥ vivījuṣīṇām
Locativevivījuṣyām vivījuṣyoḥ vivījuṣīṣu

Compound vivījuṣi - vivījuṣī -

Adverb -vivījuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria