Declension table of ?vividiṣyat

Deva

NeuterSingularDualPlural
Nominativevividiṣyat vividiṣyantī vividiṣyatī vividiṣyanti
Vocativevividiṣyat vividiṣyantī vividiṣyatī vividiṣyanti
Accusativevividiṣyat vividiṣyantī vividiṣyatī vividiṣyanti
Instrumentalvividiṣyatā vividiṣyadbhyām vividiṣyadbhiḥ
Dativevividiṣyate vividiṣyadbhyām vividiṣyadbhyaḥ
Ablativevividiṣyataḥ vividiṣyadbhyām vividiṣyadbhyaḥ
Genitivevividiṣyataḥ vividiṣyatoḥ vividiṣyatām
Locativevividiṣyati vividiṣyatoḥ vividiṣyatsu

Adverb -vividiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria