सुबन्तावली ?विविदिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाविविदिष्यन्ती विविदिष्यन्त्यौ विविदिष्यन्त्यः
सम्बोधनम्विविदिष्यन्ति विविदिष्यन्त्यौ विविदिष्यन्त्यः
द्वितीयाविविदिष्यन्तीम् विविदिष्यन्त्यौ विविदिष्यन्तीः
तृतीयाविविदिष्यन्त्या विविदिष्यन्तीभ्याम् विविदिष्यन्तीभिः
चतुर्थीविविदिष्यन्त्यै विविदिष्यन्तीभ्याम् विविदिष्यन्तीभ्यः
पञ्चमीविविदिष्यन्त्याः विविदिष्यन्तीभ्याम् विविदिष्यन्तीभ्यः
षष्ठीविविदिष्यन्त्याः विविदिष्यन्त्योः विविदिष्यन्तीनाम्
सप्तमीविविदिष्यन्त्याम् विविदिष्यन्त्योः विविदिष्यन्तीषु

समास विविदिष्यन्ति विविदिष्यन्ती

अव्यय ॰विविदिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria