Declension table of ?vividiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevividiṣyamāṇā vividiṣyamāṇe vividiṣyamāṇāḥ
Vocativevividiṣyamāṇe vividiṣyamāṇe vividiṣyamāṇāḥ
Accusativevividiṣyamāṇām vividiṣyamāṇe vividiṣyamāṇāḥ
Instrumentalvividiṣyamāṇayā vividiṣyamāṇābhyām vividiṣyamāṇābhiḥ
Dativevividiṣyamāṇāyai vividiṣyamāṇābhyām vividiṣyamāṇābhyaḥ
Ablativevividiṣyamāṇāyāḥ vividiṣyamāṇābhyām vividiṣyamāṇābhyaḥ
Genitivevividiṣyamāṇāyāḥ vividiṣyamāṇayoḥ vividiṣyamāṇānām
Locativevividiṣyamāṇāyām vividiṣyamāṇayoḥ vividiṣyamāṇāsu

Adverb -vividiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria