Declension table of ?vividiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevividiṣyamāṇam vividiṣyamāṇe vividiṣyamāṇāni
Vocativevividiṣyamāṇa vividiṣyamāṇe vividiṣyamāṇāni
Accusativevividiṣyamāṇam vividiṣyamāṇe vividiṣyamāṇāni
Instrumentalvividiṣyamāṇena vividiṣyamāṇābhyām vividiṣyamāṇaiḥ
Dativevividiṣyamāṇāya vividiṣyamāṇābhyām vividiṣyamāṇebhyaḥ
Ablativevividiṣyamāṇāt vividiṣyamāṇābhyām vividiṣyamāṇebhyaḥ
Genitivevividiṣyamāṇasya vividiṣyamāṇayoḥ vividiṣyamāṇānām
Locativevividiṣyamāṇe vividiṣyamāṇayoḥ vividiṣyamāṇeṣu

Compound vividiṣyamāṇa -

Adverb -vividiṣyamāṇam -vividiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria