सुबन्तावली ?विविदिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाविविदिष्यमाणः विविदिष्यमाणौ विविदिष्यमाणाः
सम्बोधनम्विविदिष्यमाण विविदिष्यमाणौ विविदिष्यमाणाः
द्वितीयाविविदिष्यमाणम् विविदिष्यमाणौ विविदिष्यमाणान्
तृतीयाविविदिष्यमाणेन विविदिष्यमाणाभ्याम् विविदिष्यमाणैः विविदिष्यमाणेभिः
चतुर्थीविविदिष्यमाणाय विविदिष्यमाणाभ्याम् विविदिष्यमाणेभ्यः
पञ्चमीविविदिष्यमाणात् विविदिष्यमाणाभ्याम् विविदिष्यमाणेभ्यः
षष्ठीविविदिष्यमाणस्य विविदिष्यमाणयोः विविदिष्यमाणानाम्
सप्तमीविविदिष्यमाणे विविदिष्यमाणयोः विविदिष्यमाणेषु

समास विविदिष्यमाण

अव्यय ॰विविदिष्यमाणम् ॰विविदिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria