Declension table of ?vividiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevividiṣyamāṇaḥ vividiṣyamāṇau vividiṣyamāṇāḥ
Vocativevividiṣyamāṇa vividiṣyamāṇau vividiṣyamāṇāḥ
Accusativevividiṣyamāṇam vividiṣyamāṇau vividiṣyamāṇān
Instrumentalvividiṣyamāṇena vividiṣyamāṇābhyām vividiṣyamāṇaiḥ vividiṣyamāṇebhiḥ
Dativevividiṣyamāṇāya vividiṣyamāṇābhyām vividiṣyamāṇebhyaḥ
Ablativevividiṣyamāṇāt vividiṣyamāṇābhyām vividiṣyamāṇebhyaḥ
Genitivevividiṣyamāṇasya vividiṣyamāṇayoḥ vividiṣyamāṇānām
Locativevividiṣyamāṇe vividiṣyamāṇayoḥ vividiṣyamāṇeṣu

Compound vividiṣyamāṇa -

Adverb -vividiṣyamāṇam -vividiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria