Declension table of ?vividiṣya

Deva

NeuterSingularDualPlural
Nominativevividiṣyam vividiṣye vividiṣyāṇi
Vocativevividiṣya vividiṣye vividiṣyāṇi
Accusativevividiṣyam vividiṣye vividiṣyāṇi
Instrumentalvividiṣyeṇa vividiṣyābhyām vividiṣyaiḥ
Dativevividiṣyāya vividiṣyābhyām vividiṣyebhyaḥ
Ablativevividiṣyāt vividiṣyābhyām vividiṣyebhyaḥ
Genitivevividiṣyasya vividiṣyayoḥ vividiṣyāṇām
Locativevividiṣye vividiṣyayoḥ vividiṣyeṣu

Compound vividiṣya -

Adverb -vividiṣyam -vividiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria