Declension table of ?vividiṣitavya

Deva

NeuterSingularDualPlural
Nominativevividiṣitavyam vividiṣitavye vividiṣitavyāni
Vocativevividiṣitavya vividiṣitavye vividiṣitavyāni
Accusativevividiṣitavyam vividiṣitavye vividiṣitavyāni
Instrumentalvividiṣitavyena vividiṣitavyābhyām vividiṣitavyaiḥ
Dativevividiṣitavyāya vividiṣitavyābhyām vividiṣitavyebhyaḥ
Ablativevividiṣitavyāt vividiṣitavyābhyām vividiṣitavyebhyaḥ
Genitivevividiṣitavyasya vividiṣitavyayoḥ vividiṣitavyānām
Locativevividiṣitavye vividiṣitavyayoḥ vividiṣitavyeṣu

Compound vividiṣitavya -

Adverb -vividiṣitavyam -vividiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria